Declension table of ?sparṣitavatī

Deva

FeminineSingularDualPlural
Nominativesparṣitavatī sparṣitavatyau sparṣitavatyaḥ
Vocativesparṣitavati sparṣitavatyau sparṣitavatyaḥ
Accusativesparṣitavatīm sparṣitavatyau sparṣitavatīḥ
Instrumentalsparṣitavatyā sparṣitavatībhyām sparṣitavatībhiḥ
Dativesparṣitavatyai sparṣitavatībhyām sparṣitavatībhyaḥ
Ablativesparṣitavatyāḥ sparṣitavatībhyām sparṣitavatībhyaḥ
Genitivesparṣitavatyāḥ sparṣitavatyoḥ sparṣitavatīnām
Locativesparṣitavatyām sparṣitavatyoḥ sparṣitavatīṣu

Compound sparṣitavati - sparṣitavatī -

Adverb -sparṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria