Declension table of ?sparṣitā

Deva

FeminineSingularDualPlural
Nominativesparṣitā sparṣite sparṣitāḥ
Vocativesparṣite sparṣite sparṣitāḥ
Accusativesparṣitām sparṣite sparṣitāḥ
Instrumentalsparṣitayā sparṣitābhyām sparṣitābhiḥ
Dativesparṣitāyai sparṣitābhyām sparṣitābhyaḥ
Ablativesparṣitāyāḥ sparṣitābhyām sparṣitābhyaḥ
Genitivesparṣitāyāḥ sparṣitayoḥ sparṣitānām
Locativesparṣitāyām sparṣitayoḥ sparṣitāsu

Adverb -sparṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria