Declension table of ?sparṣita

Deva

NeuterSingularDualPlural
Nominativesparṣitam sparṣite sparṣitāni
Vocativesparṣita sparṣite sparṣitāni
Accusativesparṣitam sparṣite sparṣitāni
Instrumentalsparṣitena sparṣitābhyām sparṣitaiḥ
Dativesparṣitāya sparṣitābhyām sparṣitebhyaḥ
Ablativesparṣitāt sparṣitābhyām sparṣitebhyaḥ
Genitivesparṣitasya sparṣitayoḥ sparṣitānām
Locativesparṣite sparṣitayoḥ sparṣiteṣu

Compound sparṣita -

Adverb -sparṣitam -sparṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria