Declension table of ?sparṣita

Deva

MasculineSingularDualPlural
Nominativesparṣitaḥ sparṣitau sparṣitāḥ
Vocativesparṣita sparṣitau sparṣitāḥ
Accusativesparṣitam sparṣitau sparṣitān
Instrumentalsparṣitena sparṣitābhyām sparṣitaiḥ sparṣitebhiḥ
Dativesparṣitāya sparṣitābhyām sparṣitebhyaḥ
Ablativesparṣitāt sparṣitābhyām sparṣitebhyaḥ
Genitivesparṣitasya sparṣitayoḥ sparṣitānām
Locativesparṣite sparṣitayoḥ sparṣiteṣu

Compound sparṣita -

Adverb -sparṣitam -sparṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria