Declension table of ?sparṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesparṣiṣyan sparṣiṣyantau sparṣiṣyantaḥ
Vocativesparṣiṣyan sparṣiṣyantau sparṣiṣyantaḥ
Accusativesparṣiṣyantam sparṣiṣyantau sparṣiṣyataḥ
Instrumentalsparṣiṣyatā sparṣiṣyadbhyām sparṣiṣyadbhiḥ
Dativesparṣiṣyate sparṣiṣyadbhyām sparṣiṣyadbhyaḥ
Ablativesparṣiṣyataḥ sparṣiṣyadbhyām sparṣiṣyadbhyaḥ
Genitivesparṣiṣyataḥ sparṣiṣyatoḥ sparṣiṣyatām
Locativesparṣiṣyati sparṣiṣyatoḥ sparṣiṣyatsu

Compound sparṣiṣyat -

Adverb -sparṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria