Declension table of ?sparṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativesparṣiṣyantī sparṣiṣyantyau sparṣiṣyantyaḥ
Vocativesparṣiṣyanti sparṣiṣyantyau sparṣiṣyantyaḥ
Accusativesparṣiṣyantīm sparṣiṣyantyau sparṣiṣyantīḥ
Instrumentalsparṣiṣyantyā sparṣiṣyantībhyām sparṣiṣyantībhiḥ
Dativesparṣiṣyantyai sparṣiṣyantībhyām sparṣiṣyantībhyaḥ
Ablativesparṣiṣyantyāḥ sparṣiṣyantībhyām sparṣiṣyantībhyaḥ
Genitivesparṣiṣyantyāḥ sparṣiṣyantyoḥ sparṣiṣyantīnām
Locativesparṣiṣyantyām sparṣiṣyantyoḥ sparṣiṣyantīṣu

Compound sparṣiṣyanti - sparṣiṣyantī -

Adverb -sparṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria