Declension table of ?sparṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesparṣiṣyamāṇā sparṣiṣyamāṇe sparṣiṣyamāṇāḥ
Vocativesparṣiṣyamāṇe sparṣiṣyamāṇe sparṣiṣyamāṇāḥ
Accusativesparṣiṣyamāṇām sparṣiṣyamāṇe sparṣiṣyamāṇāḥ
Instrumentalsparṣiṣyamāṇayā sparṣiṣyamāṇābhyām sparṣiṣyamāṇābhiḥ
Dativesparṣiṣyamāṇāyai sparṣiṣyamāṇābhyām sparṣiṣyamāṇābhyaḥ
Ablativesparṣiṣyamāṇāyāḥ sparṣiṣyamāṇābhyām sparṣiṣyamāṇābhyaḥ
Genitivesparṣiṣyamāṇāyāḥ sparṣiṣyamāṇayoḥ sparṣiṣyamāṇānām
Locativesparṣiṣyamāṇāyām sparṣiṣyamāṇayoḥ sparṣiṣyamāṇāsu

Adverb -sparṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria