Declension table of ?sparṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesparṣiṣyamāṇaḥ sparṣiṣyamāṇau sparṣiṣyamāṇāḥ
Vocativesparṣiṣyamāṇa sparṣiṣyamāṇau sparṣiṣyamāṇāḥ
Accusativesparṣiṣyamāṇam sparṣiṣyamāṇau sparṣiṣyamāṇān
Instrumentalsparṣiṣyamāṇena sparṣiṣyamāṇābhyām sparṣiṣyamāṇaiḥ sparṣiṣyamāṇebhiḥ
Dativesparṣiṣyamāṇāya sparṣiṣyamāṇābhyām sparṣiṣyamāṇebhyaḥ
Ablativesparṣiṣyamāṇāt sparṣiṣyamāṇābhyām sparṣiṣyamāṇebhyaḥ
Genitivesparṣiṣyamāṇasya sparṣiṣyamāṇayoḥ sparṣiṣyamāṇānām
Locativesparṣiṣyamāṇe sparṣiṣyamāṇayoḥ sparṣiṣyamāṇeṣu

Compound sparṣiṣyamāṇa -

Adverb -sparṣiṣyamāṇam -sparṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria