Declension table of ?sparṣantī

Deva

FeminineSingularDualPlural
Nominativesparṣantī sparṣantyau sparṣantyaḥ
Vocativesparṣanti sparṣantyau sparṣantyaḥ
Accusativesparṣantīm sparṣantyau sparṣantīḥ
Instrumentalsparṣantyā sparṣantībhyām sparṣantībhiḥ
Dativesparṣantyai sparṣantībhyām sparṣantībhyaḥ
Ablativesparṣantyāḥ sparṣantībhyām sparṣantībhyaḥ
Genitivesparṣantyāḥ sparṣantyoḥ sparṣantīnām
Locativesparṣantyām sparṣantyoḥ sparṣantīṣu

Compound sparṣanti - sparṣantī -

Adverb -sparṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria