Declension table of ?sparṣamāṇa

Deva

NeuterSingularDualPlural
Nominativesparṣamāṇam sparṣamāṇe sparṣamāṇāni
Vocativesparṣamāṇa sparṣamāṇe sparṣamāṇāni
Accusativesparṣamāṇam sparṣamāṇe sparṣamāṇāni
Instrumentalsparṣamāṇena sparṣamāṇābhyām sparṣamāṇaiḥ
Dativesparṣamāṇāya sparṣamāṇābhyām sparṣamāṇebhyaḥ
Ablativesparṣamāṇāt sparṣamāṇābhyām sparṣamāṇebhyaḥ
Genitivesparṣamāṇasya sparṣamāṇayoḥ sparṣamāṇānām
Locativesparṣamāṇe sparṣamāṇayoḥ sparṣamāṇeṣu

Compound sparṣamāṇa -

Adverb -sparṣamāṇam -sparṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria