Declension table of ?sparṣamāṇa

Deva

MasculineSingularDualPlural
Nominativesparṣamāṇaḥ sparṣamāṇau sparṣamāṇāḥ
Vocativesparṣamāṇa sparṣamāṇau sparṣamāṇāḥ
Accusativesparṣamāṇam sparṣamāṇau sparṣamāṇān
Instrumentalsparṣamāṇena sparṣamāṇābhyām sparṣamāṇaiḥ sparṣamāṇebhiḥ
Dativesparṣamāṇāya sparṣamāṇābhyām sparṣamāṇebhyaḥ
Ablativesparṣamāṇāt sparṣamāṇābhyām sparṣamāṇebhyaḥ
Genitivesparṣamāṇasya sparṣamāṇayoḥ sparṣamāṇānām
Locativesparṣamāṇe sparṣamāṇayoḥ sparṣamāṇeṣu

Compound sparṣamāṇa -

Adverb -sparṣamāṇam -sparṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria