Declension table of ?sparṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesparṣaṇīyaḥ sparṣaṇīyau sparṣaṇīyāḥ
Vocativesparṣaṇīya sparṣaṇīyau sparṣaṇīyāḥ
Accusativesparṣaṇīyam sparṣaṇīyau sparṣaṇīyān
Instrumentalsparṣaṇīyena sparṣaṇīyābhyām sparṣaṇīyaiḥ sparṣaṇīyebhiḥ
Dativesparṣaṇīyāya sparṣaṇīyābhyām sparṣaṇīyebhyaḥ
Ablativesparṣaṇīyāt sparṣaṇīyābhyām sparṣaṇīyebhyaḥ
Genitivesparṣaṇīyasya sparṣaṇīyayoḥ sparṣaṇīyānām
Locativesparṣaṇīye sparṣaṇīyayoḥ sparṣaṇīyeṣu

Compound sparṣaṇīya -

Adverb -sparṣaṇīyam -sparṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria