Declension table of ?spanditavat

Deva

MasculineSingularDualPlural
Nominativespanditavān spanditavantau spanditavantaḥ
Vocativespanditavan spanditavantau spanditavantaḥ
Accusativespanditavantam spanditavantau spanditavataḥ
Instrumentalspanditavatā spanditavadbhyām spanditavadbhiḥ
Dativespanditavate spanditavadbhyām spanditavadbhyaḥ
Ablativespanditavataḥ spanditavadbhyām spanditavadbhyaḥ
Genitivespanditavataḥ spanditavatoḥ spanditavatām
Locativespanditavati spanditavatoḥ spanditavatsu

Compound spanditavat -

Adverb -spanditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria