Declension table of ?spandayantī

Deva

FeminineSingularDualPlural
Nominativespandayantī spandayantyau spandayantyaḥ
Vocativespandayanti spandayantyau spandayantyaḥ
Accusativespandayantīm spandayantyau spandayantīḥ
Instrumentalspandayantyā spandayantībhyām spandayantībhiḥ
Dativespandayantyai spandayantībhyām spandayantībhyaḥ
Ablativespandayantyāḥ spandayantībhyām spandayantībhyaḥ
Genitivespandayantyāḥ spandayantyoḥ spandayantīnām
Locativespandayantyām spandayantyoḥ spandayantīṣu

Compound spandayanti - spandayantī -

Adverb -spandayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria