सुबन्तावली ?सोपबर्हण

Roma

पुमान्एकद्विबहु
प्रथमासोपबर्हणः सोपबर्हणौ सोपबर्हणाः
सम्बोधनम्सोपबर्हण सोपबर्हणौ सोपबर्हणाः
द्वितीयासोपबर्हणम् सोपबर्हणौ सोपबर्हणान्
तृतीयासोपबर्हणेन सोपबर्हणाभ्याम् सोपबर्हणैः सोपबर्हणेभिः
चतुर्थीसोपबर्हणाय सोपबर्हणाभ्याम् सोपबर्हणेभ्यः
पञ्चमीसोपबर्हणात् सोपबर्हणाभ्याम् सोपबर्हणेभ्यः
षष्ठीसोपबर्हणस्य सोपबर्हणयोः सोपबर्हणानाम्
सप्तमीसोपबर्हणे सोपबर्हणयोः सोपबर्हणेषु

समास सोपबर्हण

अव्यय ॰सोपबर्हणम् ॰सोपबर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria