सुबन्तावली ?सोमसवना

Roma

स्त्रीएकद्विबहु
प्रथमासोमसवना सोमसवने सोमसवनाः
सम्बोधनम्सोमसवने सोमसवने सोमसवनाः
द्वितीयासोमसवनाम् सोमसवने सोमसवनाः
तृतीयासोमसवनया सोमसवनाभ्याम् सोमसवनाभिः
चतुर्थीसोमसवनायै सोमसवनाभ्याम् सोमसवनाभ्यः
पञ्चमीसोमसवनायाः सोमसवनाभ्याम् सोमसवनाभ्यः
षष्ठीसोमसवनायाः सोमसवनयोः सोमसवनानाम्
सप्तमीसोमसवनायाम् सोमसवनयोः सोमसवनासु

अव्यय ॰सोमसवनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria