सुबन्तावली ?सोमसत्सरु

Roma

पुमान्एकद्विबहु
प्रथमासोमसत्सरुः सोमसत्सरू सोमसत्सरवः
सम्बोधनम्सोमसत्सरो सोमसत्सरू सोमसत्सरवः
द्वितीयासोमसत्सरुम् सोमसत्सरू सोमसत्सरून्
तृतीयासोमसत्सरुणा सोमसत्सरुभ्याम् सोमसत्सरुभिः
चतुर्थीसोमसत्सरवे सोमसत्सरुभ्याम् सोमसत्सरुभ्यः
पञ्चमीसोमसत्सरोः सोमसत्सरुभ्याम् सोमसत्सरुभ्यः
षष्ठीसोमसत्सरोः सोमसत्सर्वोः सोमसत्सरूणाम्
सप्तमीसोमसत्सरौ सोमसत्सर्वोः सोमसत्सरुषु

समास सोमसत्सरु

अव्यय ॰सोमसत्सरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria