सुबन्तावली ?सोमचमस

Roma

पुमान्एकद्विबहु
प्रथमासोमचमसः सोमचमसौ सोमचमसाः
सम्बोधनम्सोमचमस सोमचमसौ सोमचमसाः
द्वितीयासोमचमसम् सोमचमसौ सोमचमसान्
तृतीयासोमचमसेन सोमचमसाभ्याम् सोमचमसैः सोमचमसेभिः
चतुर्थीसोमचमसाय सोमचमसाभ्याम् सोमचमसेभ्यः
पञ्चमीसोमचमसात् सोमचमसाभ्याम् सोमचमसेभ्यः
षष्ठीसोमचमसस्य सोमचमसयोः सोमचमसानाम्
सप्तमीसोमचमसे सोमचमसयोः सोमचमसेषु

समास सोमचमस

अव्यय ॰सोमचमसम् ॰सोमचमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria