सुबन्तावली ?सोल्लुण्ठवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमासोल्लुण्ठवचनम् सोल्लुण्ठवचने सोल्लुण्ठवचनानि
सम्बोधनम्सोल्लुण्ठवचन सोल्लुण्ठवचने सोल्लुण्ठवचनानि
द्वितीयासोल्लुण्ठवचनम् सोल्लुण्ठवचने सोल्लुण्ठवचनानि
तृतीयासोल्लुण्ठवचनेन सोल्लुण्ठवचनाभ्याम् सोल्लुण्ठवचनैः
चतुर्थीसोल्लुण्ठवचनाय सोल्लुण्ठवचनाभ्याम् सोल्लुण्ठवचनेभ्यः
पञ्चमीसोल्लुण्ठवचनात् सोल्लुण्ठवचनाभ्याम् सोल्लुण्ठवचनेभ्यः
षष्ठीसोल्लुण्ठवचनस्य सोल्लुण्ठवचनयोः सोल्लुण्ठवचनानाम्
सप्तमीसोल्लुण्ठवचने सोल्लुण्ठवचनयोः सोल्लुण्ठवचनेषु

समास सोल्लुण्ठवचन

अव्यय ॰सोल्लुण्ठवचनम् ॰सोल्लुण्ठवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria