Declension table of ?sokhitavatī

Deva

FeminineSingularDualPlural
Nominativesokhitavatī sokhitavatyau sokhitavatyaḥ
Vocativesokhitavati sokhitavatyau sokhitavatyaḥ
Accusativesokhitavatīm sokhitavatyau sokhitavatīḥ
Instrumentalsokhitavatyā sokhitavatībhyām sokhitavatībhiḥ
Dativesokhitavatyai sokhitavatībhyām sokhitavatībhyaḥ
Ablativesokhitavatyāḥ sokhitavatībhyām sokhitavatībhyaḥ
Genitivesokhitavatyāḥ sokhitavatyoḥ sokhitavatīnām
Locativesokhitavatyām sokhitavatyoḥ sokhitavatīṣu

Compound sokhitavati - sokhitavatī -

Adverb -sokhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria