Declension table of ?sokhayitavya

Deva

MasculineSingularDualPlural
Nominativesokhayitavyaḥ sokhayitavyau sokhayitavyāḥ
Vocativesokhayitavya sokhayitavyau sokhayitavyāḥ
Accusativesokhayitavyam sokhayitavyau sokhayitavyān
Instrumentalsokhayitavyena sokhayitavyābhyām sokhayitavyaiḥ sokhayitavyebhiḥ
Dativesokhayitavyāya sokhayitavyābhyām sokhayitavyebhyaḥ
Ablativesokhayitavyāt sokhayitavyābhyām sokhayitavyebhyaḥ
Genitivesokhayitavyasya sokhayitavyayoḥ sokhayitavyānām
Locativesokhayitavye sokhayitavyayoḥ sokhayitavyeṣu

Compound sokhayitavya -

Adverb -sokhayitavyam -sokhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria