Declension table of ?sohiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesohiṣyamāṇā sohiṣyamāṇe sohiṣyamāṇāḥ
Vocativesohiṣyamāṇe sohiṣyamāṇe sohiṣyamāṇāḥ
Accusativesohiṣyamāṇām sohiṣyamāṇe sohiṣyamāṇāḥ
Instrumentalsohiṣyamāṇayā sohiṣyamāṇābhyām sohiṣyamāṇābhiḥ
Dativesohiṣyamāṇāyai sohiṣyamāṇābhyām sohiṣyamāṇābhyaḥ
Ablativesohiṣyamāṇāyāḥ sohiṣyamāṇābhyām sohiṣyamāṇābhyaḥ
Genitivesohiṣyamāṇāyāḥ sohiṣyamāṇayoḥ sohiṣyamāṇānām
Locativesohiṣyamāṇāyām sohiṣyamāṇayoḥ sohiṣyamāṇāsu

Adverb -sohiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria