Declension table of ?sohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesohiṣyamāṇam sohiṣyamāṇe sohiṣyamāṇāni
Vocativesohiṣyamāṇa sohiṣyamāṇe sohiṣyamāṇāni
Accusativesohiṣyamāṇam sohiṣyamāṇe sohiṣyamāṇāni
Instrumentalsohiṣyamāṇena sohiṣyamāṇābhyām sohiṣyamāṇaiḥ
Dativesohiṣyamāṇāya sohiṣyamāṇābhyām sohiṣyamāṇebhyaḥ
Ablativesohiṣyamāṇāt sohiṣyamāṇābhyām sohiṣyamāṇebhyaḥ
Genitivesohiṣyamāṇasya sohiṣyamāṇayoḥ sohiṣyamāṇānām
Locativesohiṣyamāṇe sohiṣyamāṇayoḥ sohiṣyamāṇeṣu

Compound sohiṣyamāṇa -

Adverb -sohiṣyamāṇam -sohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria