Declension table of ?snuṣṭā

Deva

FeminineSingularDualPlural
Nominativesnuṣṭā snuṣṭe snuṣṭāḥ
Vocativesnuṣṭe snuṣṭe snuṣṭāḥ
Accusativesnuṣṭām snuṣṭe snuṣṭāḥ
Instrumentalsnuṣṭayā snuṣṭābhyām snuṣṭābhiḥ
Dativesnuṣṭāyai snuṣṭābhyām snuṣṭābhyaḥ
Ablativesnuṣṭāyāḥ snuṣṭābhyām snuṣṭābhyaḥ
Genitivesnuṣṭāyāḥ snuṣṭayoḥ snuṣṭānām
Locativesnuṣṭāyām snuṣṭayoḥ snuṣṭāsu

Adverb -snuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria