Declension table of ?snohiṣyantī

Deva

FeminineSingularDualPlural
Nominativesnohiṣyantī snohiṣyantyau snohiṣyantyaḥ
Vocativesnohiṣyanti snohiṣyantyau snohiṣyantyaḥ
Accusativesnohiṣyantīm snohiṣyantyau snohiṣyantīḥ
Instrumentalsnohiṣyantyā snohiṣyantībhyām snohiṣyantībhiḥ
Dativesnohiṣyantyai snohiṣyantībhyām snohiṣyantībhyaḥ
Ablativesnohiṣyantyāḥ snohiṣyantībhyām snohiṣyantībhyaḥ
Genitivesnohiṣyantyāḥ snohiṣyantyoḥ snohiṣyantīnām
Locativesnohiṣyantyām snohiṣyantyoḥ snohiṣyantīṣu

Compound snohiṣyanti - snohiṣyantī -

Adverb -snohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria