Declension table of ?snogdhavya

Deva

NeuterSingularDualPlural
Nominativesnogdhavyam snogdhavye snogdhavyāni
Vocativesnogdhavya snogdhavye snogdhavyāni
Accusativesnogdhavyam snogdhavye snogdhavyāni
Instrumentalsnogdhavyena snogdhavyābhyām snogdhavyaiḥ
Dativesnogdhavyāya snogdhavyābhyām snogdhavyebhyaḥ
Ablativesnogdhavyāt snogdhavyābhyām snogdhavyebhyaḥ
Genitivesnogdhavyasya snogdhavyayoḥ snogdhavyānām
Locativesnogdhavye snogdhavyayoḥ snogdhavyeṣu

Compound snogdhavya -

Adverb -snogdhavyam -snogdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria