सुबन्तावली ?स्निग्धत्याग

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धत्यागः स्निग्धत्यागौ स्निग्धत्यागाः
सम्बोधनम्स्निग्धत्याग स्निग्धत्यागौ स्निग्धत्यागाः
द्वितीयास्निग्धत्यागम् स्निग्धत्यागौ स्निग्धत्यागान्
तृतीयास्निग्धत्यागेन स्निग्धत्यागाभ्याम् स्निग्धत्यागैः स्निग्धत्यागेभिः
चतुर्थीस्निग्धत्यागाय स्निग्धत्यागाभ्याम् स्निग्धत्यागेभ्यः
पञ्चमीस्निग्धत्यागात् स्निग्धत्यागाभ्याम् स्निग्धत्यागेभ्यः
षष्ठीस्निग्धत्यागस्य स्निग्धत्यागयोः स्निग्धत्यागानाम्
सप्तमीस्निग्धत्यागे स्निग्धत्यागयोः स्निग्धत्यागेषु

समास स्निग्धत्याग

अव्यय ॰स्निग्धत्यागम् ॰स्निग्धत्यागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria