Declension table of ?snigdhasparśā

Deva

FeminineSingularDualPlural
Nominativesnigdhasparśā snigdhasparśe snigdhasparśāḥ
Vocativesnigdhasparśe snigdhasparśe snigdhasparśāḥ
Accusativesnigdhasparśām snigdhasparśe snigdhasparśāḥ
Instrumentalsnigdhasparśayā snigdhasparśābhyām snigdhasparśābhiḥ
Dativesnigdhasparśāyai snigdhasparśābhyām snigdhasparśābhyaḥ
Ablativesnigdhasparśāyāḥ snigdhasparśābhyām snigdhasparśābhyaḥ
Genitivesnigdhasparśāyāḥ snigdhasparśayoḥ snigdhasparśānām
Locativesnigdhasparśāyām snigdhasparśayoḥ snigdhasparśāsu

Adverb -snigdhasparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria