सुबन्तावली ?स्नायुस्पन्द

Roma

पुमान्एकद्विबहु
प्रथमास्नायुस्पन्दः स्नायुस्पन्दौ स्नायुस्पन्दाः
सम्बोधनम्स्नायुस्पन्द स्नायुस्पन्दौ स्नायुस्पन्दाः
द्वितीयास्नायुस्पन्दम् स्नायुस्पन्दौ स्नायुस्पन्दान्
तृतीयास्नायुस्पन्देन स्नायुस्पन्दाभ्याम् स्नायुस्पन्दैः स्नायुस्पन्देभिः
चतुर्थीस्नायुस्पन्दाय स्नायुस्पन्दाभ्याम् स्नायुस्पन्देभ्यः
पञ्चमीस्नायुस्पन्दात् स्नायुस्पन्दाभ्याम् स्नायुस्पन्देभ्यः
षष्ठीस्नायुस्पन्दस्य स्नायुस्पन्दयोः स्नायुस्पन्दानाम्
सप्तमीस्नायुस्पन्दे स्नायुस्पन्दयोः स्नायुस्पन्देषु

समास स्नायुस्पन्द

अव्यय ॰स्नायुस्पन्दम् ॰स्नायुस्पन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria