सुबन्तावली ?स्नायुरज्जु आ

Roma

स्त्रीएकद्विबहु
प्रथमास्नायुरज्जु आ स्नायुरज्जु ए स्नायुरज्जु आः
सम्बोधनम्स्नायुरज्जु ए स्नायुरज्जु ए स्नायुरज्जु आः
द्वितीयास्नायुरज्जु आम् स्नायुरज्जु ए स्नायुरज्जु आः
तृतीयास्नायुरज्जु अया स्नायुरज्जु आभ्याम् स्नायुरज्जु आभिः
चतुर्थीस्नायुरज्जु आयै स्नायुरज्जु आभ्याम् स्नायुरज्जु आभ्यः
पञ्चमीस्नायुरज्जु आयाः स्नायुरज्जु आभ्याम् स्नायुरज्जु आभ्यः
षष्ठीस्नायुरज्जु आयाः स्नायुरज्जु अयोः स्नायुरज्जु आनाम्
सप्तमीस्नायुरज्जु आयाम् स्नायुरज्जु अयोः स्नायुरज्जु आसु

अव्यय ॰स्नायुरज्जु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria