Declension table of ?snāpayitavya

Deva

MasculineSingularDualPlural
Nominativesnāpayitavyaḥ snāpayitavyau snāpayitavyāḥ
Vocativesnāpayitavya snāpayitavyau snāpayitavyāḥ
Accusativesnāpayitavyam snāpayitavyau snāpayitavyān
Instrumentalsnāpayitavyena snāpayitavyābhyām snāpayitavyaiḥ snāpayitavyebhiḥ
Dativesnāpayitavyāya snāpayitavyābhyām snāpayitavyebhyaḥ
Ablativesnāpayitavyāt snāpayitavyābhyām snāpayitavyebhyaḥ
Genitivesnāpayitavyasya snāpayitavyayoḥ snāpayitavyānām
Locativesnāpayitavye snāpayitavyayoḥ snāpayitavyeṣu

Compound snāpayitavya -

Adverb -snāpayitavyam -snāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria