Declension table of ?snāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativesnāpayiṣyat snāpayiṣyantī snāpayiṣyatī snāpayiṣyanti
Vocativesnāpayiṣyat snāpayiṣyantī snāpayiṣyatī snāpayiṣyanti
Accusativesnāpayiṣyat snāpayiṣyantī snāpayiṣyatī snāpayiṣyanti
Instrumentalsnāpayiṣyatā snāpayiṣyadbhyām snāpayiṣyadbhiḥ
Dativesnāpayiṣyate snāpayiṣyadbhyām snāpayiṣyadbhyaḥ
Ablativesnāpayiṣyataḥ snāpayiṣyadbhyām snāpayiṣyadbhyaḥ
Genitivesnāpayiṣyataḥ snāpayiṣyatoḥ snāpayiṣyatām
Locativesnāpayiṣyati snāpayiṣyatoḥ snāpayiṣyatsu

Adverb -snāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria