सुबन्तावली ?स्मरशबर

Roma

पुमान्एकद्विबहु
प्रथमास्मरशबरः स्मरशबरौ स्मरशबराः
सम्बोधनम्स्मरशबर स्मरशबरौ स्मरशबराः
द्वितीयास्मरशबरम् स्मरशबरौ स्मरशबरान्
तृतीयास्मरशबरेण स्मरशबराभ्याम् स्मरशबरैः स्मरशबरेभिः
चतुर्थीस्मरशबराय स्मरशबराभ्याम् स्मरशबरेभ्यः
पञ्चमीस्मरशबरात् स्मरशबराभ्याम् स्मरशबरेभ्यः
षष्ठीस्मरशबरस्य स्मरशबरयोः स्मरशबराणाम्
सप्तमीस्मरशबरे स्मरशबरयोः स्मरशबरेषु

समास स्मरशबर

अव्यय ॰स्मरशबरम् ॰स्मरशबरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria