सुबन्तावली ?स्मररुज्

Roma

स्त्रीएकद्विबहु
प्रथमास्मररुक् स्मररुजौ स्मररुजः
सम्बोधनम्स्मररुक् स्मररुजौ स्मररुजः
द्वितीयास्मररुजम् स्मररुजौ स्मररुजः
तृतीयास्मररुजा स्मररुग्भ्याम् स्मररुग्भिः
चतुर्थीस्मररुजे स्मररुग्भ्याम् स्मररुग्भ्यः
पञ्चमीस्मररुजः स्मररुग्भ्याम् स्मररुग्भ्यः
षष्ठीस्मररुजः स्मररुजोः स्मररुजाम्
सप्तमीस्मररुजि स्मररुजोः स्मररुक्षु

समास स्मररुक्

अव्यय ॰स्मररुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria