Declension table of ?smṛtavatī

Deva

FeminineSingularDualPlural
Nominativesmṛtavatī smṛtavatyau smṛtavatyaḥ
Vocativesmṛtavati smṛtavatyau smṛtavatyaḥ
Accusativesmṛtavatīm smṛtavatyau smṛtavatīḥ
Instrumentalsmṛtavatyā smṛtavatībhyām smṛtavatībhiḥ
Dativesmṛtavatyai smṛtavatībhyām smṛtavatībhyaḥ
Ablativesmṛtavatyāḥ smṛtavatībhyām smṛtavatībhyaḥ
Genitivesmṛtavatyāḥ smṛtavatyoḥ smṛtavatīnām
Locativesmṛtavatyām smṛtavatyoḥ smṛtavatīṣu

Compound smṛtavati - smṛtavatī -

Adverb -smṛtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria