Declension table of ?skandhayitavya

Deva

NeuterSingularDualPlural
Nominativeskandhayitavyam skandhayitavye skandhayitavyāni
Vocativeskandhayitavya skandhayitavye skandhayitavyāni
Accusativeskandhayitavyam skandhayitavye skandhayitavyāni
Instrumentalskandhayitavyena skandhayitavyābhyām skandhayitavyaiḥ
Dativeskandhayitavyāya skandhayitavyābhyām skandhayitavyebhyaḥ
Ablativeskandhayitavyāt skandhayitavyābhyām skandhayitavyebhyaḥ
Genitiveskandhayitavyasya skandhayitavyayoḥ skandhayitavyānām
Locativeskandhayitavye skandhayitavyayoḥ skandhayitavyeṣu

Compound skandhayitavya -

Adverb -skandhayitavyam -skandhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria