सुबन्तावली ?स्कन्दपुत्र

Roma

पुमान्एकद्विबहु
प्रथमास्कन्दपुत्रः स्कन्दपुत्रौ स्कन्दपुत्राः
सम्बोधनम्स्कन्दपुत्र स्कन्दपुत्रौ स्कन्दपुत्राः
द्वितीयास्कन्दपुत्रम् स्कन्दपुत्रौ स्कन्दपुत्रान्
तृतीयास्कन्दपुत्रेण स्कन्दपुत्राभ्याम् स्कन्दपुत्रैः स्कन्दपुत्रेभिः
चतुर्थीस्कन्दपुत्राय स्कन्दपुत्राभ्याम् स्कन्दपुत्रेभ्यः
पञ्चमीस्कन्दपुत्रात् स्कन्दपुत्राभ्याम् स्कन्दपुत्रेभ्यः
षष्ठीस्कन्दपुत्रस्य स्कन्दपुत्रयोः स्कन्दपुत्राणाम्
सप्तमीस्कन्दपुत्रे स्कन्दपुत्रयोः स्कन्दपुत्रेषु

समास स्कन्दपुत्र

अव्यय ॰स्कन्दपुत्रम् ॰स्कन्दपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria