सुबन्तावली ?स्कान्दविशाख

Roma

पुमान्एकद्विबहु
प्रथमास्कान्दविशाखः स्कान्दविशाखौ स्कान्दविशाखाः
सम्बोधनम्स्कान्दविशाख स्कान्दविशाखौ स्कान्दविशाखाः
द्वितीयास्कान्दविशाखम् स्कान्दविशाखौ स्कान्दविशाखान्
तृतीयास्कान्दविशाखेन स्कान्दविशाखाभ्याम् स्कान्दविशाखैः स्कान्दविशाखेभिः
चतुर्थीस्कान्दविशाखाय स्कान्दविशाखाभ्याम् स्कान्दविशाखेभ्यः
पञ्चमीस्कान्दविशाखात् स्कान्दविशाखाभ्याम् स्कान्दविशाखेभ्यः
षष्ठीस्कान्दविशाखस्य स्कान्दविशाखयोः स्कान्दविशाखानाम्
सप्तमीस्कान्दविशाखे स्कान्दविशाखयोः स्कान्दविशाखेषु

समास स्कान्दविशाख

अव्यय ॰स्कान्दविशाखम् ॰स्कान्दविशाखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria