सुबन्तावली ?स्कान्दायन्य

Roma

पुमान्एकद्विबहु
प्रथमास्कान्दायन्यः स्कान्दायन्यौ स्कान्दायन्याः
सम्बोधनम्स्कान्दायन्य स्कान्दायन्यौ स्कान्दायन्याः
द्वितीयास्कान्दायन्यम् स्कान्दायन्यौ स्कान्दायन्यान्
तृतीयास्कान्दायन्येन स्कान्दायन्याभ्याम् स्कान्दायन्यैः स्कान्दायन्येभिः
चतुर्थीस्कान्दायन्याय स्कान्दायन्याभ्याम् स्कान्दायन्येभ्यः
पञ्चमीस्कान्दायन्यात् स्कान्दायन्याभ्याम् स्कान्दायन्येभ्यः
षष्ठीस्कान्दायन्यस्य स्कान्दायन्ययोः स्कान्दायन्यानाम्
सप्तमीस्कान्दायन्ये स्कान्दायन्ययोः स्कान्दायन्येषु

समास स्कान्दायन्य

अव्यय ॰स्कान्दायन्यम् ॰स्कान्दायन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria