सुबन्तावली ?सीसरम

Roma

पुमान्एकद्विबहु
प्रथमासीसरमः सीसरमौ सीसरमाः
सम्बोधनम्सीसरम सीसरमौ सीसरमाः
द्वितीयासीसरमम् सीसरमौ सीसरमान्
तृतीयासीसरमेण सीसरमाभ्याम् सीसरमैः सीसरमेभिः
चतुर्थीसीसरमाय सीसरमाभ्याम् सीसरमेभ्यः
पञ्चमीसीसरमात् सीसरमाभ्याम् सीसरमेभ्यः
षष्ठीसीसरमस्य सीसरमयोः सीसरमाणाम्
सप्तमीसीसरमे सीसरमयोः सीसरमेषु

समास सीसरम

अव्यय ॰सीसरमम् ॰सीसरमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria