सुबन्तावली ?सिंहव्याघ्रनिषेविता

Roma

स्त्रीएकद्विबहु
प्रथमासिंहव्याघ्रनिषेविता सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेविताः
सम्बोधनम्सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेविताः
द्वितीयासिंहव्याघ्रनिषेविताम् सिंहव्याघ्रनिषेविते सिंहव्याघ्रनिषेविताः
तृतीयासिंहव्याघ्रनिषेवितया सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेविताभिः
चतुर्थीसिंहव्याघ्रनिषेवितायै सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेविताभ्यः
पञ्चमीसिंहव्याघ्रनिषेवितायाः सिंहव्याघ्रनिषेविताभ्याम् सिंहव्याघ्रनिषेविताभ्यः
षष्ठीसिंहव्याघ्रनिषेवितायाः सिंहव्याघ्रनिषेवितयोः सिंहव्याघ्रनिषेवितानाम्
सप्तमीसिंहव्याघ्रनिषेवितायाम् सिंहव्याघ्रनिषेवितयोः सिंहव्याघ्रनिषेवितासु

अव्यय ॰सिंहव्याघ्रनिषेवितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria