सुबन्तावली ?सिंहव्याघ्रलक्षणप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासिंहव्याघ्रलक्षणप्रकाशः सिंहव्याघ्रलक्षणप्रकाशौ सिंहव्याघ्रलक्षणप्रकाशाः
सम्बोधनम्सिंहव्याघ्रलक्षणप्रकाश सिंहव्याघ्रलक्षणप्रकाशौ सिंहव्याघ्रलक्षणप्रकाशाः
द्वितीयासिंहव्याघ्रलक्षणप्रकाशम् सिंहव्याघ्रलक्षणप्रकाशौ सिंहव्याघ्रलक्षणप्रकाशान्
तृतीयासिंहव्याघ्रलक्षणप्रकाशेन सिंहव्याघ्रलक्षणप्रकाशाभ्याम् सिंहव्याघ्रलक्षणप्रकाशैः सिंहव्याघ्रलक्षणप्रकाशेभिः
चतुर्थीसिंहव्याघ्रलक्षणप्रकाशाय सिंहव्याघ्रलक्षणप्रकाशाभ्याम् सिंहव्याघ्रलक्षणप्रकाशेभ्यः
पञ्चमीसिंहव्याघ्रलक्षणप्रकाशात् सिंहव्याघ्रलक्षणप्रकाशाभ्याम् सिंहव्याघ्रलक्षणप्रकाशेभ्यः
षष्ठीसिंहव्याघ्रलक्षणप्रकाशस्य सिंहव्याघ्रलक्षणप्रकाशयोः सिंहव्याघ्रलक्षणप्रकाशानाम्
सप्तमीसिंहव्याघ्रलक्षणप्रकाशे सिंहव्याघ्रलक्षणप्रकाशयोः सिंहव्याघ्रलक्षणप्रकाशेषु

समास सिंहव्याघ्रलक्षणप्रकाश

अव्यय ॰सिंहव्याघ्रलक्षणप्रकाशम् ॰सिंहव्याघ्रलक्षणप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria