सुबन्तावली ?सिंहव्याघ्रटिप्पणी

Roma

स्त्रीएकद्विबहु
प्रथमासिंहव्याघ्रटिप्पणी सिंहव्याघ्रटिप्पण्यौ सिंहव्याघ्रटिप्पण्यः
सम्बोधनम्सिंहव्याघ्रटिप्पणि सिंहव्याघ्रटिप्पण्यौ सिंहव्याघ्रटिप्पण्यः
द्वितीयासिंहव्याघ्रटिप्पणीम् सिंहव्याघ्रटिप्पण्यौ सिंहव्याघ्रटिप्पणीः
तृतीयासिंहव्याघ्रटिप्पण्या सिंहव्याघ्रटिप्पणीभ्याम् सिंहव्याघ्रटिप्पणीभिः
चतुर्थीसिंहव्याघ्रटिप्पण्यै सिंहव्याघ्रटिप्पणीभ्याम् सिंहव्याघ्रटिप्पणीभ्यः
पञ्चमीसिंहव्याघ्रटिप्पण्याः सिंहव्याघ्रटिप्पणीभ्याम् सिंहव्याघ्रटिप्पणीभ्यः
षष्ठीसिंहव्याघ्रटिप्पण्याः सिंहव्याघ्रटिप्पण्योः सिंहव्याघ्रटिप्पणीनाम्
सप्तमीसिंहव्याघ्रटिप्पण्याम् सिंहव्याघ्रटिप्पण्योः सिंहव्याघ्रटिप्पणीषु

समास सिंहव्याघ्रटिप्पणि सिंहव्याघ्रटिप्पणी

अव्यय ॰सिंहव्याघ्रटिप्पणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria