सुबन्तावली ?सिंहप्रगर्जन

Roma

पुमान्एकद्विबहु
प्रथमासिंहप्रगर्जनः सिंहप्रगर्जनौ सिंहप्रगर्जनाः
सम्बोधनम्सिंहप्रगर्जन सिंहप्रगर्जनौ सिंहप्रगर्जनाः
द्वितीयासिंहप्रगर्जनम् सिंहप्रगर्जनौ सिंहप्रगर्जनान्
तृतीयासिंहप्रगर्जनेन सिंहप्रगर्जनाभ्याम् सिंहप्रगर्जनैः सिंहप्रगर्जनेभिः
चतुर्थीसिंहप्रगर्जनाय सिंहप्रगर्जनाभ्याम् सिंहप्रगर्जनेभ्यः
पञ्चमीसिंहप्रगर्जनात् सिंहप्रगर्जनाभ्याम् सिंहप्रगर्जनेभ्यः
षष्ठीसिंहप्रगर्जनस्य सिंहप्रगर्जनयोः सिंहप्रगर्जनानाम्
सप्तमीसिंहप्रगर्जने सिंहप्रगर्जनयोः सिंहप्रगर्जनेषु

समास सिंहप्रगर्जन

अव्यय ॰सिंहप्रगर्जनम् ॰सिंहप्रगर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria