सुबन्तावली ?सिंहभद्र

Roma

पुमान्एकद्विबहु
प्रथमासिंहभद्रः सिंहभद्रौ सिंहभद्राः
सम्बोधनम्सिंहभद्र सिंहभद्रौ सिंहभद्राः
द्वितीयासिंहभद्रम् सिंहभद्रौ सिंहभद्रान्
तृतीयासिंहभद्रेण सिंहभद्राभ्याम् सिंहभद्रैः सिंहभद्रेभिः
चतुर्थीसिंहभद्राय सिंहभद्राभ्याम् सिंहभद्रेभ्यः
पञ्चमीसिंहभद्रात् सिंहभद्राभ्याम् सिंहभद्रेभ्यः
षष्ठीसिंहभद्रस्य सिंहभद्रयोः सिंहभद्राणाम्
सप्तमीसिंहभद्रे सिंहभद्रयोः सिंहभद्रेषु

समास सिंहभद्र

अव्यय ॰सिंहभद्रम् ॰सिंहभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria