सुबन्तावली ?सिंहासनद्वात्रिंशति

Roma

स्त्रीएकद्विबहु
प्रथमासिंहासनद्वात्रिंशतिः सिंहासनद्वात्रिंशती सिंहासनद्वात्रिंशतयः
सम्बोधनम्सिंहासनद्वात्रिंशते सिंहासनद्वात्रिंशती सिंहासनद्वात्रिंशतयः
द्वितीयासिंहासनद्वात्रिंशतिम् सिंहासनद्वात्रिंशती सिंहासनद्वात्रिंशतीः
तृतीयासिंहासनद्वात्रिंशत्या सिंहासनद्वात्रिंशतिभ्याम् सिंहासनद्वात्रिंशतिभिः
चतुर्थीसिंहासनद्वात्रिंशत्यै सिंहासनद्वात्रिंशतये सिंहासनद्वात्रिंशतिभ्याम् सिंहासनद्वात्रिंशतिभ्यः
पञ्चमीसिंहासनद्वात्रिंशत्याः सिंहासनद्वात्रिंशतेः सिंहासनद्वात्रिंशतिभ्याम् सिंहासनद्वात्रिंशतिभ्यः
षष्ठीसिंहासनद्वात्रिंशत्याः सिंहासनद्वात्रिंशतेः सिंहासनद्वात्रिंशत्योः सिंहासनद्वात्रिंशतीनाम्
सप्तमीसिंहासनद्वात्रिंशत्याम् सिंहासनद्वात्रिंशतौ सिंहासनद्वात्रिंशत्योः सिंहासनद्वात्रिंशतिषु

समास सिंहासनद्वात्रिंशति

अव्यय ॰सिंहासनद्वात्रिंशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria