Declension table of ?siṃhāsanabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativesiṃhāsanabhraṣṭā siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāḥ
Vocativesiṃhāsanabhraṣṭe siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāḥ
Accusativesiṃhāsanabhraṣṭām siṃhāsanabhraṣṭe siṃhāsanabhraṣṭāḥ
Instrumentalsiṃhāsanabhraṣṭayā siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭābhiḥ
Dativesiṃhāsanabhraṣṭāyai siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭābhyaḥ
Ablativesiṃhāsanabhraṣṭāyāḥ siṃhāsanabhraṣṭābhyām siṃhāsanabhraṣṭābhyaḥ
Genitivesiṃhāsanabhraṣṭāyāḥ siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭānām
Locativesiṃhāsanabhraṣṭāyām siṃhāsanabhraṣṭayoḥ siṃhāsanabhraṣṭāsu

Adverb -siṃhāsanabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria