सुबन्तावली ?सशर्कर

Roma

पुमान्एकद्विबहु
प्रथमासशर्करः सशर्करौ सशर्कराः
सम्बोधनम्सशर्कर सशर्करौ सशर्कराः
द्वितीयासशर्करम् सशर्करौ सशर्करान्
तृतीयासशर्करेण सशर्कराभ्याम् सशर्करैः सशर्करेभिः
चतुर्थीसशर्कराय सशर्कराभ्याम् सशर्करेभ्यः
पञ्चमीसशर्करात् सशर्कराभ्याम् सशर्करेभ्यः
षष्ठीसशर्करस्य सशर्करयोः सशर्कराणाम्
सप्तमीसशर्करे सशर्करयोः सशर्करेषु

समास सशर्कर

अव्यय ॰सशर्करम् ॰सशर्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria