Declension table of ?saviśeṣaśītalā

Deva

FeminineSingularDualPlural
Nominativesaviśeṣaśītalā saviśeṣaśītale saviśeṣaśītalāḥ
Vocativesaviśeṣaśītale saviśeṣaśītale saviśeṣaśītalāḥ
Accusativesaviśeṣaśītalām saviśeṣaśītale saviśeṣaśītalāḥ
Instrumentalsaviśeṣaśītalayā saviśeṣaśītalābhyām saviśeṣaśītalābhiḥ
Dativesaviśeṣaśītalāyai saviśeṣaśītalābhyām saviśeṣaśītalābhyaḥ
Ablativesaviśeṣaśītalāyāḥ saviśeṣaśītalābhyām saviśeṣaśītalābhyaḥ
Genitivesaviśeṣaśītalāyāḥ saviśeṣaśītalayoḥ saviśeṣaśītalānām
Locativesaviśeṣaśītalāyām saviśeṣaśītalayoḥ saviśeṣaśītalāsu

Adverb -saviśeṣaśītalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria