सुबन्तावली ?सविशेषणरूपक

Roma

नपुंसकम्एकद्विबहु
प्रथमासविशेषणरूपकम् सविशेषणरूपके सविशेषणरूपकाणि
सम्बोधनम्सविशेषणरूपक सविशेषणरूपके सविशेषणरूपकाणि
द्वितीयासविशेषणरूपकम् सविशेषणरूपके सविशेषणरूपकाणि
तृतीयासविशेषणरूपकेण सविशेषणरूपकाभ्याम् सविशेषणरूपकैः
चतुर्थीसविशेषणरूपकाय सविशेषणरूपकाभ्याम् सविशेषणरूपकेभ्यः
पञ्चमीसविशेषणरूपकात् सविशेषणरूपकाभ्याम् सविशेषणरूपकेभ्यः
षष्ठीसविशेषणरूपकस्य सविशेषणरूपकयोः सविशेषणरूपकाणाम्
सप्तमीसविशेषणरूपके सविशेषणरूपकयोः सविशेषणरूपकेषु

समास सविशेषणरूपक

अव्यय ॰सविशेषणरूपकम् ॰सविशेषणरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria